Sant Shri Asharamji Bapu

Sant Shri Asharamji Bapu is a Self-Realized Saint from India, who preaches the existence of One Supreme Conscious in every human being.

Search This Blog

संत श्री आशारामजी बापू

भारत के संत श्री आशारामजी बापू आत्मज्ञानी संत हैं, जो मानवमात्र मे एक सच्चिदानंद इश्वर के अस्तित्व का उपदेश देते है

वेदसार शिवस्तवः

वेदसार शिवस्तवः
पशुनां पतिं पाप नाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम ।
जटाजूट मध्ये स्फुरग्दाग्ङवारिम
महादेवमेकं स्मरामि स्मरारिम ॥1॥
महेशं सुरेशं सुरारार्तिनाशं
विभुं विश्वनाथं विभूत्यङभूषणम ।
विरूपाक्षामिन्द्वर्कवन्हित्रिनेत्रं
सदानन्मीहे प्रभुं पंचवक्त्रम ॥2॥
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम ।
भवं भास्वरं भस्मना भषिताङं
भवानीकलत्रं भजे पंचवक्त्रम ॥3॥
शिवांत शम्भो शशाङ्कार्थमौले
महेशान शूलिन जटाजूटधारिन ।
त्वमेको जगद्व्यापको विश्वरूप
प्रसीद प्रसीद प्रभो पूर्णरूपं ॥4॥
परात्मानमेकं जगद्वीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम ।
यतो जायते पाल्यते येन विश्वम
तमीशं भजे लीयते यत्र विश्वम ॥5॥
न भूमिर्नचापो न वद्विर्न वायुर्न
चाकाशमास्ते न तन्द्रा न निद्रा ।
न ग्रीश्मो न शीतं न देशों न देषो
न यस्यास्ति मुर्तिस्त्रिमूर्तिं तमीडे ॥6॥
अजं शश्वतं कारणं कारणानां
शिवं केवलं भास्कं भासकानाम ।
तुरीयं तमः पारमाद्यंतहीनं
प्रपद्ये परं पावनं द्वैतहीनम ॥7॥
नमस्ते नमस्ते विभो विश्वमुर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥8॥
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शम्भो महेश त्रिनेत्र ।
शिवांत शांत स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गणयः ॥9॥

No comments:

Post a Comment